The Sanskrit Reader Companion

Show Summary of Solutions

Input: yatnāt api kaḥ paśyecchikhinām āhāraniḥsaraṇamārgam yadi jaladadhvanimuditās ta_eva mūḍhā_na nṛtyeyuḥ

Sentence: यत्नात् अपि कः पश्येच्छिखिनाम् आहारनिःसरणमार्गम् यदि जलदध्वनिमुदितास् त एव मूढा न नृत्येयुः
यत्नात् अपि कः पश्येत् शिखिनाम् आहार निःसरण मार्गम् यदि जलद ध्वनिम् उदिताः ते एव मूढाः नृत्येयुः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria